Original

अनेनाप्रतिबुद्धेति वदन्त्यव्यक्तमच्युतम् ।अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्युत ॥ ६ ॥

Segmented

अनेन अप्रतिबुद्धा इति वदन्ति अव्यक्तम् अच्युतम् अव्यक्त-बोधनात् च एव बुध्यमानम् वदन्ति उत

Analysis

Word Lemma Parse
अनेन इदम् pos=n,g=m,c=3,n=s
अप्रतिबुद्धा अप्रतिबुद्ध pos=a,g=f,c=1,n=s
इति इति pos=i
वदन्ति वद् pos=v,p=3,n=p,l=lat
अव्यक्तम् अव्यक्त pos=a,g=m,c=2,n=s
अच्युतम् अच्युत pos=a,g=m,c=2,n=s
अव्यक्त अव्यक्त pos=n,comp=y
बोधनात् बोधन pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
बुध्यमानम् बुध् pos=va,g=m,c=2,n=s,f=part
वदन्ति वद् pos=v,p=3,n=p,l=lat
उत उत pos=i