Original

यस्मादगाधादव्यक्तादुत्तीर्णस्त्वं सनातनात् ।तस्मात्त्वं विरजाश्चैव वितमस्कश्च पार्थिव ॥ ५० ॥

Segmented

यस्माद् अगाधाद् अव्यक्ताद् उत्तीर्णः त्वम् सनातनात् तस्मात् त्वम् विरजस् च एव वितमस्कः च पार्थिव

Analysis

Word Lemma Parse
यस्माद् यद् pos=n,g=m,c=5,n=s
अगाधाद् अगाध pos=a,g=m,c=5,n=s
अव्यक्ताद् अव्यक्त pos=a,g=m,c=5,n=s
उत्तीर्णः उत्तीर्ण pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सनातनात् सनातन pos=a,g=m,c=5,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
विरजस् विरजस् pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
वितमस्कः वितमस्क pos=a,g=m,c=1,n=s
pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s