Original

बुध्यते यदि वाव्यक्तमेतद्वै पञ्चविंशकम् ।बुध्यमानो भवत्येष सङ्गात्मक इति श्रुतिः ॥ ५ ॥

Segmented

बुध्यते यदि वा अव्यक्तम् एतद् वै पञ्चविंशकम् बुध्यमानो भवति एष सङ्ग-आत्मकः इति श्रुतिः

Analysis

Word Lemma Parse
बुध्यते बुध् pos=v,p=3,n=s,l=lat
यदि यदि pos=i
वा वा pos=i
अव्यक्तम् अव्यक्त pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
वै वै pos=i
पञ्चविंशकम् पञ्चविंशक pos=a,g=n,c=1,n=s
बुध्यमानो बुध् pos=va,g=m,c=1,n=s,f=part
भवति भू pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
सङ्ग सङ्ग pos=n,comp=y
आत्मकः आत्मक pos=a,g=m,c=1,n=s
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s