Original

अज्ञानसागरो घोरो ह्यव्यक्तोऽगाध उच्यते ।अहन्यहनि मज्जन्ति यत्र भूतानि भारत ॥ ४९ ॥

Segmented

अज्ञान-सागरः घोरो हि अव्यक्तः ऽगाध उच्यते अहनि अहनि मज्जन्ति यत्र भूतानि भारत

Analysis

Word Lemma Parse
अज्ञान अज्ञान pos=n,comp=y
सागरः सागर pos=n,g=m,c=1,n=s
घोरो घोर pos=a,g=m,c=1,n=s
हि हि pos=i
अव्यक्तः अव्यक्त pos=a,g=m,c=1,n=s
ऽगाध अगाध pos=a,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
अहनि अहर् pos=n,g=n,c=7,n=s
अहनि अहर् pos=n,g=n,c=7,n=s
मज्जन्ति मज्ज् pos=v,p=3,n=p,l=lat
यत्र यत्र pos=i
भूतानि भूत pos=n,g=n,c=1,n=p
भारत भारत pos=n,g=m,c=8,n=s