Original

देवलोकं तथा तिर्यङ्मानुष्यमपि चाश्नुते ।यदि शुध्यति कालेन तस्मादज्ञानसागरात् ॥ ४८ ॥

Segmented

देव-लोकम् तथा तिर्यङ् मानुष्यम् अपि च अश्नुते यदि शुध्यति कालेन तस्माद् अज्ञान-सागरात्

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
तथा तथा pos=i
तिर्यङ् तिर्यञ्च् pos=a,g=n,c=2,n=s
मानुष्यम् मानुष्य pos=n,g=n,c=2,n=s
अपि अपि pos=i
pos=i
अश्नुते अश् pos=v,p=3,n=s,l=lat
यदि यदि pos=i
शुध्यति शुध् pos=v,p=3,n=s,l=lat
कालेन काल pos=n,g=m,c=3,n=s
तस्माद् तद् pos=n,g=m,c=5,n=s
अज्ञान अज्ञान pos=n,comp=y
सागरात् सागर pos=n,g=m,c=5,n=s