Original

अविज्ञानाच्च मूढात्मा पुनः पुनरुपद्रवन् ।प्रेत्य जातिसहस्राणि मरणान्तान्युपाश्नुते ॥ ४७ ॥

Segmented

अविज्ञानात् च मूढ-आत्मा पुनः पुनः उपद्रवन् प्रेत्य जाति-सहस्राणि मरण-अन्तानि उपाश्नुते

Analysis

Word Lemma Parse
अविज्ञानात् अविज्ञान pos=n,g=n,c=5,n=s
pos=i
मूढ मुह् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
उपद्रवन् उपद्रु pos=va,g=m,c=1,n=s,f=part
प्रेत्य प्रे pos=vi
जाति जाति pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
मरण मरण pos=n,comp=y
अन्तानि अन्त pos=n,g=n,c=2,n=p
उपाश्नुते उपाश् pos=v,p=3,n=s,l=lat