Original

येन क्षराक्षरे वित्ते न भयं तस्य विद्यते ।विद्यते तु भयं तस्य यो नैतद्वेत्ति पार्थिव ॥ ४६ ॥

Segmented

येन क्षर-अक्षरे वित्ते न भयम् तस्य विद्यते विद्यते तु भयम् तस्य यो न एतत् वेत्ति पार्थिव

Analysis

Word Lemma Parse
येन येन pos=i
क्षर क्षर pos=a,comp=y
अक्षरे अक्षर pos=a,g=n,c=2,n=d
वित्ते विद् pos=v,p=3,n=s,l=lat
pos=i
भयम् भय pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
विद्यते विद् pos=v,p=3,n=s,l=lat
तु तु pos=i
भयम् भय pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
यो यद् pos=n,g=m,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
वेत्ति विद् pos=v,p=3,n=s,l=lat
पार्थिव पार्थिव pos=n,g=m,c=8,n=s