Original

हिरण्यगर्भादृषिणा वसिष्ठेन महात्मना ।वसिष्ठादृषिशार्दूलान्नारदोऽवाप्तवानिदम् ॥ ४४ ॥

Segmented

हिरण्यगर्भाद् ऋषिणा वसिष्ठेन महात्मना वसिष्ठाद् ऋषि-शार्दूलात् नारदः ऽवाप्तवान् इदम्

Analysis

Word Lemma Parse
हिरण्यगर्भाद् हिरण्यगर्भ pos=n,g=m,c=5,n=s
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
वसिष्ठेन वसिष्ठ pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
वसिष्ठाद् वसिष्ठ pos=n,g=m,c=5,n=s
ऋषि ऋषि pos=n,comp=y
शार्दूलात् शार्दूल pos=n,g=m,c=5,n=s
नारदः नारद pos=n,g=m,c=1,n=s
ऽवाप्तवान् अवाप् pos=va,g=m,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s