Original

एतन्निःश्रेयसकरं ज्ञानानां ते परं मया ।कथितं तत्त्वतस्तात श्रुत्वा देवर्षितो नृप ॥ ४३ ॥

Segmented

एतत् निःश्रेयस-करम् ज्ञानानाम् ते परम् मया कथितम् तत्त्वतः तात श्रुत्वा देव-ऋषेः नृप

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
निःश्रेयस निःश्रेयस pos=n,comp=y
करम् कर pos=a,g=n,c=1,n=s
ज्ञानानाम् ज्ञान pos=n,g=n,c=6,n=p
ते त्वद् pos=n,g=,c=6,n=s
परम् पर pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
तात तात pos=n,g=m,c=8,n=s
श्रुत्वा श्रु pos=vi
देव देव pos=n,comp=y
ऋषेः ऋषि pos=n,g=m,c=5,n=s
नृप नृप pos=n,g=m,c=8,n=s