Original

पुनरावृत्तिमाप्नोति परं ज्ञानमवाप्य च ।नावबुध्यति तत्त्वेन बुध्यमानोऽजरामरः ॥ ४२ ॥

Segmented

पुनरावृत्तिम् आप्नोति परम् ज्ञानम् अवाप्य च न अवबुध्यति तत्त्वेन बुध्यमानो अजर-अमरः

Analysis

Word Lemma Parse
पुनरावृत्तिम् पुनरावृत्ति pos=n,g=f,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
परम् पर pos=n,g=n,c=2,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
अवाप्य अवाप् pos=vi
pos=i
pos=i
अवबुध्यति अवबुध् pos=v,p=3,n=s,l=lat
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
बुध्यमानो बुध् pos=va,g=m,c=1,n=s,f=part
अजर अजर pos=a,comp=y
अमरः अमर pos=a,g=m,c=1,n=s