Original

भीष्म उवाच ।एतदुक्तं परं ब्रह्म यस्मान्नावर्तते पुनः ।पञ्चविंशो महाराज परमर्षिनिदर्शनात् ॥ ४१ ॥

Segmented

भीष्म उवाच एतद् उक्तम् परम् ब्रह्म यस्मात् न आवर्तते पुनः पञ्चविंशो महा-राज परम-ऋषि-निदर्शनात्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतद् एतद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
परम् पर pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
यस्मात् यस्मात् pos=i
pos=i
आवर्तते आवृत् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i
पञ्चविंशो पञ्चविंश pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
परम परम pos=a,comp=y
ऋषि ऋषि pos=n,comp=y
निदर्शनात् निदर्शन pos=n,g=n,c=5,n=s