Original

पृष्टस्त्वया चास्मि यथा नरेन्द्र तथा मयेदं त्वयि चोक्तमद्य ।तथावाप्तं ब्रह्मणो मे नरेन्द्र महज्ज्ञानं मोक्षविदां पुराणम् ॥ ४० ॥

Segmented

पृष्टः त्वया च अस्मि यथा नरेन्द्र तथा मया इदम् त्वयि च उक्तम् अद्य तथा अवाप्तम् ब्रह्मणो मे नरेन्द्र महत् ज्ञानम् मोक्ष-विदाम् पुराणम्

Analysis

Word Lemma Parse
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
यथा यथा pos=i
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
तथा तथा pos=i
मया मद् pos=n,g=,c=3,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
अद्य अद्य pos=i
तथा तथा pos=i
अवाप्तम् अवाप् pos=va,g=n,c=1,n=s,f=part
ब्रह्मणो ब्रह्मन् pos=n,g=m,c=5,n=s
मे मद् pos=n,g=,c=6,n=s
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
महत् महत् pos=a,g=n,c=1,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
मोक्ष मोक्ष pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
पुराणम् पुराण pos=a,g=n,c=1,n=s