Original

न त्वेव बुध्यतेऽव्यक्तं सगुणं वाथ निर्गुणम् ।कदाचित्त्वेव खल्वेतदाहुरप्रतिबुद्धकम् ॥ ४ ॥

Segmented

न तु एव बुध्यते ऽव्यक्तम् स गुणम् वा अथ निर्गुणम् कदाचित् तु एव खलु एतत् आहुः अप्रतिबुद्धकम्

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
एव एव pos=i
बुध्यते बुध् pos=v,p=3,n=s,l=lat
ऽव्यक्तम् अव्यक्त pos=a,g=n,c=1,n=s
pos=i
गुणम् गुण pos=n,g=n,c=1,n=s
वा वा pos=i
अथ अथ pos=i
निर्गुणम् निर्गुण pos=a,g=n,c=1,n=s
कदाचित् कदाचिद् pos=i
तु तु pos=i
एव एव pos=i
खलु खलु pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
अप्रतिबुद्धकम् अप्रतिबुद्धक pos=a,g=n,c=2,n=s