Original

अवाप्तमेतद्धि पुरा सनातनाद्धिरण्यगर्भाद्गदतो नराधिप ।प्रसाद्य यत्नेन तमुग्रतेजसं सनातनं ब्रह्म यथाद्य वै त्वया ॥ ३९ ॥

Segmented

अवाप्तम् एतत् हि पुरा सनातनात् हिरण्यगर्भात् गदतो नराधिप प्रसाद्य यत्नेन तम् उग्र-तेजसम् सनातनम् ब्रह्म यथा अद्य वै त्वया

Analysis

Word Lemma Parse
अवाप्तम् अवाप् pos=va,g=n,c=1,n=s,f=part
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
पुरा पुरा pos=i
सनातनात् सनातन pos=a,g=m,c=5,n=s
हिरण्यगर्भात् हिरण्यगर्भ pos=n,g=m,c=5,n=s
गदतो गद् pos=va,g=m,c=5,n=s,f=part
नराधिप नराधिप pos=n,g=m,c=8,n=s
प्रसाद्य प्रसादय् pos=vi
यत्नेन यत्न pos=n,g=m,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
उग्र उग्र pos=a,comp=y
तेजसम् तेजस् pos=n,g=m,c=2,n=s
सनातनम् सनातन pos=a,g=m,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=2,n=s
यथा यथा pos=i
अद्य अद्य pos=i
वै वै pos=i
त्वया त्वद् pos=n,g=,c=3,n=s