Original

अगाधजन्मामरणं च राजन्निरामयं वीतभयं शिवं च ।समीक्ष्य मोहं त्यज चाद्य सर्वं ज्ञानस्य तत्त्वार्थमिदं विदित्वा ॥ ३८ ॥

Segmented

अगाध-जन्म अमरणम् च राजन् निरामयम् वीत-भयम् शिवम् च समीक्ष्य मोहम् त्यज च अद्य सर्वम् ज्ञानस्य तत्त्व-अर्थम् इदम् विदित्वा

Analysis

Word Lemma Parse
अगाध अगाध pos=a,comp=y
जन्म जन्मन् pos=n,g=n,c=1,n=s
अमरणम् अमरण pos=a,g=n,c=1,n=s
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
निरामयम् निरामय pos=a,g=n,c=1,n=s
वीत वी pos=va,comp=y,f=part
भयम् भय pos=n,g=n,c=1,n=s
शिवम् शिव pos=a,g=n,c=1,n=s
pos=i
समीक्ष्य समीक्ष् pos=vi
मोहम् मोह pos=n,g=m,c=2,n=s
त्यज त्यज् pos=v,p=2,n=s,l=lot
pos=i
अद्य अद्य pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
ज्ञानस्य ज्ञान pos=n,g=n,c=6,n=s
तत्त्व तत्त्व pos=n,comp=y
अर्थम् अर्थ pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
विदित्वा विद् pos=vi