Original

कराल मा ते भयमस्तु किंचिदेतच्छ्रुतं ब्रह्म परं त्वयाद्य ।यथावदुक्तं परमं पवित्रं निःशोकमत्यन्तमनादिमध्यम् ॥ ३७ ॥

Segmented

कराल मा ते भयम् अस्तु किंचिद् एतत् श्रुतम् ब्रह्म परम् त्वया अद्य यथावद् उक्तम् परमम् पवित्रम् निःशोकम् अत्यन्तम् अनादि-मध्यम्

Analysis

Word Lemma Parse
कराल कराल pos=n,g=m,c=8,n=s
मा मा pos=i
ते त्वद् pos=n,g=,c=6,n=s
भयम् भय pos=n,g=n,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अद्य अद्य pos=i
यथावद् यथावत् pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
परमम् परम pos=a,g=n,c=1,n=s
पवित्रम् पवित्र pos=a,g=n,c=1,n=s
निःशोकम् निःशोक pos=a,g=n,c=1,n=s
अत्यन्तम् अत्यन्त pos=a,g=n,c=1,n=s
अनादि अनादि pos=a,comp=y
मध्यम् मध्य pos=n,g=n,c=1,n=s