Original

पृथ्वीमिमां यद्यपि रत्नपूर्णां दद्यान्नदेयं त्विदमव्रताय ।जितेन्द्रियायैतदसंशयं ते भवेत्प्रदेयं परमं नरेन्द्र ॥ ३६ ॥

Segmented

पृथ्वीम् इमाम् यदि अपि रत्न-पूर्णाम् दद्यात् न देयम् तु इदम् अव्रताय जित-इन्द्रियाय एतत् असंशयम् ते भवेत् प्रदेयम् परमम् नरेन्द्र

Analysis

Word Lemma Parse
पृथ्वीम् पृथ्वी pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
यदि यदि pos=i
अपि अपि pos=i
रत्न रत्न pos=n,comp=y
पूर्णाम् पृ pos=va,g=f,c=2,n=s,f=part
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
pos=i
देयम् दा pos=va,g=n,c=1,n=s,f=krtya
तु तु pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
अव्रताय अव्रत pos=a,g=m,c=4,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियाय इन्द्रिय pos=n,g=m,c=4,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
असंशयम् असंशय pos=a,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
प्रदेयम् प्रदा pos=va,g=n,c=1,n=s,f=krtya
परमम् परम pos=a,g=n,c=1,n=s
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s