Original

एतैर्गुणैर्हीनतमे न देयमेतत्परं ब्रह्म विशुद्धमाहुः ।न श्रेयसा योक्ष्यति तादृशे कृतं धर्मप्रवक्तारमपात्रदानात् ॥ ३५ ॥

Segmented

एतैः गुणैः हीनतमे न देयम् एतत् परम् ब्रह्म विशुद्धम् आहुः न श्रेयसा योक्ष्यति तादृशे कृतम् धर्म-प्रवक्तृ अपात्र-दानात्

Analysis

Word Lemma Parse
एतैः एतद् pos=n,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
हीनतमे हीनतम pos=a,g=m,c=7,n=s
pos=i
देयम् दा pos=va,g=n,c=1,n=s,f=krtya
एतत् एतद् pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
विशुद्धम् विशुध् pos=va,g=n,c=1,n=s,f=part
आहुः अह् pos=v,p=3,n=p,l=lit
pos=i
श्रेयसा श्रेयस् pos=n,g=n,c=3,n=s
योक्ष्यति युज् pos=v,p=3,n=s,l=lrt
तादृशे तादृश् pos=a,g=m,c=4,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
प्रवक्तृ प्रवक्तृ pos=a,g=m,c=2,n=s
अपात्र अपात्र pos=n,comp=y
दानात् दान pos=n,g=n,c=5,n=s