Original

श्रद्धान्वितायाथ गुणान्विताय परापवादाद्विरताय नित्यम् ।विशुद्धयोगाय बुधाय चैव क्रियावतेऽथ क्षमिणे हिताय ॥ ३३ ॥

Segmented

श्रद्धा-अन्विताय अथ गुण-अन्विताय पर-अपवादात् विरताय नित्यम् विशुद्ध-योगाय बुधाय च एव क्रियावते ऽथ क्षमिणे हिताय

Analysis

Word Lemma Parse
श्रद्धा श्रद्धा pos=n,comp=y
अन्विताय अन्वित pos=a,g=m,c=4,n=s
अथ अथ pos=i
गुण गुण pos=n,comp=y
अन्विताय अन्वित pos=a,g=m,c=4,n=s
पर पर pos=n,comp=y
अपवादात् अपवाद pos=n,g=m,c=5,n=s
विरताय विरम् pos=va,g=m,c=4,n=s,f=part
नित्यम् नित्यम् pos=i
विशुद्ध विशुध् pos=va,comp=y,f=part
योगाय योग pos=n,g=m,c=4,n=s
बुधाय बुध pos=a,g=m,c=4,n=s
pos=i
एव एव pos=i
क्रियावते क्रियावत् pos=a,g=m,c=4,n=s
ऽथ अथ pos=i
क्षमिणे क्षमिन् pos=a,g=m,c=4,n=s
हिताय हित pos=a,g=m,c=4,n=s