Original

न देयमेतच्च तथानृतात्मने शठाय क्लीबाय न जिह्मबुद्धये ।न पण्डितज्ञानपरोपतापिने देयं त्वयेदं विनिबोध यादृशे ॥ ३२ ॥

Segmented

न देयम् एतत् च तथा अनृत-आत्मने शठाय क्लीबाय न जिह्म-बुद्धि न पण्डित-ज्ञान-पर-उपतापिने देयम् त्वया इदम् विनिबोध यादृशे

Analysis

Word Lemma Parse
pos=i
देयम् दा pos=va,g=n,c=1,n=s,f=krtya
एतत् एतद् pos=n,g=n,c=1,n=s
pos=i
तथा तथा pos=i
अनृत अनृत pos=n,comp=y
आत्मने आत्मन् pos=n,g=m,c=4,n=s
शठाय शठ pos=a,g=m,c=4,n=s
क्लीबाय क्लीब pos=a,g=m,c=4,n=s
pos=i
जिह्म जिह्म pos=a,comp=y
बुद्धि बुद्धि pos=n,g=m,c=4,n=s
pos=i
पण्डित पण्डित pos=n,comp=y
ज्ञान ज्ञान pos=n,comp=y
पर पर pos=n,comp=y
उपतापिने उपतापिन् pos=a,g=m,c=4,n=s
देयम् दा pos=va,g=n,c=1,n=s,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
विनिबोध विनिबुध् pos=v,p=2,n=s,l=lot
यादृशे यादृश् pos=a,g=m,c=4,n=s