Original

न वेदनिष्ठस्य जनस्य राजन्प्रदेयमेतत्परमं त्वया भवेत् ।विवित्समानाय विबोधकारकं प्रबोधहेतोः प्रणतस्य शासनम् ॥ ३१ ॥

Segmented

न वेद-निष्ठस्य जनस्य राजन् प्रदेयम् एतत् परमम् त्वया भवेत् विवित्समानाय विबोध-कारकम् प्रबोध-हेतोः प्रणतस्य शासनम्

Analysis

Word Lemma Parse
pos=i
वेद वेद pos=n,comp=y
निष्ठस्य निष्ठ pos=a,g=m,c=6,n=s
जनस्य जन pos=n,g=m,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्रदेयम् प्रदा pos=va,g=n,c=1,n=s,f=krtya
एतत् एतद् pos=n,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
विवित्समानाय विवित्स् pos=va,g=m,c=4,n=s,f=part
विबोध विबोध pos=n,comp=y
कारकम् कारक pos=a,g=n,c=1,n=s
प्रबोध प्रबोध pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
प्रणतस्य प्रणम् pos=va,g=m,c=6,n=s,f=part
शासनम् शासन pos=n,g=n,c=1,n=s