Original

एतावदेतत्कथितं मया ते तथ्यं महाराज यथार्थतत्त्वम् ।अमत्सरत्वं प्रतिगृह्य चार्थं सनातनं ब्रह्म विशुद्धमाद्यम् ॥ ३० ॥

Segmented

एतावद् एतत् कथितम् मया ते तथ्यम् महा-राज यथा अर्थ-तत्त्वम् अमत्सर-त्वम् प्रतिगृह्य च अर्थम् सनातनम् ब्रह्म विशुद्धम् आद्यम्

Analysis

Word Lemma Parse
एतावद् एतावत् pos=a,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
ते त्वद् pos=n,g=,c=4,n=s
तथ्यम् तथ्य pos=a,g=n,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
यथा यथा pos=i
अर्थ अर्थ pos=n,comp=y
तत्त्वम् तत्त्व pos=n,g=n,c=1,n=s
अमत्सर अमत्सर pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
प्रतिगृह्य प्रतिग्रह् pos=vi
pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
सनातनम् सनातन pos=a,g=m,c=2,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
विशुद्धम् विशुध् pos=va,g=n,c=1,n=s,f=part
आद्यम् आद्य pos=a,g=n,c=1,n=s