Original

एतदेवं विकुर्वाणां बुध्यमानो न बुध्यते ।अव्यक्तबोधनाच्चैव बुध्यमानं वदन्त्यपि ॥ ३ ॥

Segmented

एतद् एवम् विकुर्वाणाम् बुध्यमानो न बुध्यते अव्यक्त-बोधनात् च एव बुध्यमानम् वदन्ति अपि

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
एवम् एवम् pos=i
विकुर्वाणाम् विकृ pos=va,g=f,c=2,n=s,f=part
बुध्यमानो बुध् pos=va,g=m,c=1,n=s,f=part
pos=i
बुध्यते बुध् pos=v,p=3,n=s,l=lat
अव्यक्त अव्यक्त pos=n,comp=y
बोधनात् बोधन pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
बुध्यमानम् बुध् pos=va,g=m,c=2,n=s,f=part
वदन्ति वद् pos=v,p=3,n=p,l=lat
अपि अपि pos=i