Original

केवलात्मा तथा चैव केवलेन समेत्य वै ।स्वतन्त्रश्च स्वतन्त्रेण स्वतन्त्रत्वमवाप्नुते ॥ २९ ॥

Segmented

केवल-आत्मा तथा च एव केवलेन समेत्य वै स्वतन्त्रः च स्वतन्त्रेण स्वतन्त्र-त्वम् अवाप्नुते

Analysis

Word Lemma Parse
केवल केवल pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तथा तथा pos=i
pos=i
एव एव pos=i
केवलेन केवल pos=a,g=m,c=3,n=s
समेत्य समे pos=vi
वै वै pos=i
स्वतन्त्रः स्वतन्त्र pos=a,g=m,c=1,n=s
pos=i
स्वतन्त्रेण स्वतन्त्र pos=a,g=m,c=3,n=s
स्वतन्त्र स्वतन्त्र pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अवाप्नुते अवाप् pos=v,p=3,n=s,l=lat