Original

शुचिकर्मा शुचिश्चैव भवत्यमितदीप्तिमान् ।विमलात्मा च भवति समेत्य विमलात्मना ॥ २८ ॥

Segmented

शुचि-कर्मा शुचिः च एव भवति अमित-दीप्तिमत् विमल-आत्मा च भवति समेत्य विमल-आत्मना

Analysis

Word Lemma Parse
शुचि शुचि pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
भवति भू pos=v,p=3,n=s,l=lat
अमित अमित pos=a,comp=y
दीप्तिमत् दीप्तिमत् pos=a,g=m,c=1,n=s
विमल विमल pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
भवति भू pos=v,p=3,n=s,l=lat
समेत्य समे pos=vi
विमल विमल pos=a,comp=y
आत्मना आत्मन् pos=n,g=m,c=3,n=s