Original

नियोगधर्मिणा चैव नियोगात्मा भवत्यपि ।विमोक्षिणा विमोक्षश्च समेत्येह तथा भवेत् ॥ २७ ॥

Segmented

नियोग-धर्मिना च एव नियोग-आत्मा भवति अपि विमोक्षिणा विमोक्षः च समेत्य इह तथा भवेत्

Analysis

Word Lemma Parse
नियोग नियोग pos=n,comp=y
धर्मिना धर्मिन् pos=a,g=m,c=3,n=s
pos=i
एव एव pos=i
नियोग नियोग pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
अपि अपि pos=i
विमोक्षिणा विमोक्षिन् pos=a,g=m,c=3,n=s
विमोक्षः विमोक्ष pos=n,g=m,c=1,n=s
pos=i
समेत्य समे pos=vi
इह इह pos=i
तथा तथा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin