Original

सोऽयमेवं विमुच्येत नान्यथेति विनिश्चयः ।परेण परधर्मा च भवत्येष समेत्य वै ॥ २५ ॥

Segmented

सो ऽयम् एवम् विमुच्येत न अन्यथा इति विनिश्चयः परेण पर-धर्मा च भवति एष समेत्य वै

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
विमुच्येत विमुच् pos=v,p=3,n=s,l=vidhilin
pos=i
अन्यथा अन्यथा pos=i
इति इति pos=i
विनिश्चयः विनिश्चय pos=n,g=m,c=1,n=s
परेण पर pos=n,g=m,c=3,n=s
पर पर pos=n,comp=y
धर्मा धर्मन् pos=n,g=m,c=1,n=s
pos=i
भवति भू pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
समेत्य समे pos=vi
वै वै pos=i