Original

एवमेवावगन्तव्यं नानात्वैकत्वमेतयोः ।एतद्विमोक्ष इत्युक्तमव्यक्तज्ञानसंहितम् ॥ २३ ॥

Segmented

एवम् एव अवगम् नानात्व-एकत्वम् एतयोः एतद् विमोक्ष इति उक्तम् अव्यक्त-ज्ञान-संहितम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एव एव pos=i
अवगम् अवगम् pos=va,g=n,c=1,n=s,f=krtya
नानात्व नानात्व pos=n,comp=y
एकत्वम् एकत्व pos=n,g=n,c=1,n=s
एतयोः एतद् pos=n,g=m,c=6,n=d
एतद् एतद् pos=n,g=n,c=1,n=s
विमोक्ष विमोक्ष pos=n,g=m,c=1,n=s
इति इति pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
अव्यक्त अव्यक्त pos=n,comp=y
ज्ञान ज्ञान pos=n,comp=y
संहितम् संधा pos=va,g=n,c=1,n=s,f=part