Original

मशकोदुम्बरे यद्वदन्यत्वं तद्वदेतयोः ।मत्स्योऽम्भसि यथा तद्वदन्यत्वमुपलभ्यते ॥ २२ ॥

Segmented

मशक-उदुम्बरे यद्वद् अन्य-त्वम् तद्वद् एतयोः मत्स्यो ऽम्भसि यथा तद्वद् अन्य-त्वम् उपलभ्यते

Analysis

Word Lemma Parse
मशक मशक pos=n,comp=y
उदुम्बरे उदुम्बर pos=n,g=n,c=7,n=s
यद्वद् यद्वत् pos=i
अन्य अन्य pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
तद्वद् तद्वत् pos=i
एतयोः एतद् pos=n,g=m,c=6,n=d
मत्स्यो मत्स्य pos=n,g=m,c=1,n=s
ऽम्भसि अम्भस् pos=n,g=n,c=7,n=s
यथा यथा pos=i
तद्वद् तद्वत् pos=i
अन्य अन्य pos=n,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
उपलभ्यते उपलभ् pos=v,p=3,n=s,l=lat