Original

एष ह्यप्रतिबुद्धश्च बुध्यमानश्च तेऽनघ ।प्रोक्तो बुद्धश्च तत्त्वेन यथाश्रुतिनिदर्शनात् ।नानात्वैकत्वमेतावद्द्रष्टव्यं शास्त्रदृष्टिभिः ॥ २१ ॥

Segmented

एष हि अप्रतिबुद्धः च बुध्यमानः च ते ऽनघ प्रोक्तो बुद्धः च तत्त्वेन यथाश्रुति निदर्शनात् नानात्व-एकत्वम् एतावद् द्रष्टव्यम् शास्त्र-दृष्टिन्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
हि हि pos=i
अप्रतिबुद्धः अप्रतिबुद्ध pos=a,g=m,c=1,n=s
pos=i
बुध्यमानः बुध् pos=va,g=m,c=1,n=s,f=part
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s
प्रोक्तो प्रवच् pos=va,g=m,c=1,n=s,f=part
बुद्धः बुध् pos=va,g=m,c=1,n=s,f=part
pos=i
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
यथाश्रुति यथाश्रुति pos=i
निदर्शनात् निदर्शन pos=n,g=n,c=5,n=s
नानात्व नानात्व pos=n,comp=y
एकत्वम् एकत्व pos=n,g=n,c=1,n=s
एतावद् एतावत् pos=a,g=n,c=1,n=s
द्रष्टव्यम् दृश् pos=va,g=n,c=1,n=s,f=krtya
शास्त्र शास्त्र pos=n,comp=y
दृष्टिन् दृष्टिन् pos=a,g=m,c=3,n=p