Original

निःसङ्गात्मानमासाद्य षड्विंशकमजं विदुः ।विभुस्त्यजति चाव्यक्तं यदा त्वेतद्विबुध्यते ।चतुर्विंशमगाधं च षड्विंशस्य प्रबोधनात् ॥ २० ॥

Segmented

निःसङ्ग-आत्मानम् आसाद्य षड्विंशकम् अजम् विदुः विभुः त्यजति च अव्यक्तम् यदा तु एतत् विबुध्यते चतुर्विंशम् अगाधम् च षड्विंशस्य प्रबोधनात्

Analysis

Word Lemma Parse
निःसङ्ग निःसङ्ग pos=a,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
षड्विंशकम् षड्विंशक pos=a,g=m,c=2,n=s
अजम् अज pos=a,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
विभुः विभु pos=a,g=m,c=1,n=s
त्यजति त्यज् pos=v,p=3,n=s,l=lat
pos=i
अव्यक्तम् अव्यक्त pos=n,g=n,c=2,n=s
यदा यदा pos=i
तु तु pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
विबुध्यते विबुध् pos=v,p=3,n=s,l=lat
चतुर्विंशम् चतुर्विंश pos=a,g=m,c=2,n=s
अगाधम् अगाध pos=a,g=m,c=2,n=s
pos=i
षड्विंशस्य षड्विंश pos=a,g=m,c=6,n=s
प्रबोधनात् प्रबोधन pos=n,g=n,c=5,n=s