Original

अजस्रं त्विह क्रीडार्थं विकुर्वन्ती नराधिप ।आत्मानं बहुधा कृत्वा तान्येव च विचक्षते ॥ २ ॥

Segmented

अजस्रम् तु इह क्रीडा-अर्थम् विकुर्वन्ती नराधिप आत्मानम् बहुधा कृत्वा तानि एव च विचक्षते

Analysis

Word Lemma Parse
अजस्रम् अजस्रम् pos=i
तु तु pos=i
इह इह pos=i
क्रीडा क्रीडा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
विकुर्वन्ती विकृ pos=va,g=f,c=1,n=s,f=part
नराधिप नराधिप pos=n,g=m,c=8,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
बहुधा बहुधा pos=i
कृत्वा कृ pos=vi
तानि तद् pos=n,g=n,c=2,n=p
एव एव pos=i
pos=i
विचक्षते विचक्ष् pos=v,p=3,n=s,l=lat