Original

चेतनेन समेतस्य पञ्चविंशतिकस्य च ।एकत्वं वै भवत्यस्य यदा बुद्ध्या न बुध्यते ॥ १८ ॥

Segmented

चेतनेन समेतस्य पञ्चविंशतिकस्य च एकत्वम् वै भवति अस्य यदा बुद्ध्या न बुध्यते

Analysis

Word Lemma Parse
चेतनेन चेतन pos=a,g=m,c=3,n=s
समेतस्य समे pos=va,g=m,c=6,n=s,f=part
पञ्चविंशतिकस्य पञ्चविंशतिक pos=a,g=m,c=6,n=s
pos=i
एकत्वम् एकत्व pos=n,g=n,c=1,n=s
वै वै pos=i
भवति भू pos=v,p=3,n=s,l=lat
अस्य इदम् pos=n,g=m,c=6,n=s
यदा यदा pos=i
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
pos=i
बुध्यते बुध् pos=v,p=3,n=s,l=lat