Original

षड्विंशेन प्रबुद्धेन बुध्यमानोऽप्यबुद्धिमान् ।एतन्नानात्वमित्युक्तं सांख्यश्रुतिनिदर्शनात् ॥ १७ ॥

Segmented

षड्विंशेन प्रबुद्धेन बुध्यमानो अपि अबुद्धिमत् एतत् नानात्वम् इति उक्तम् साङ्ख्य-श्रुति-निदर्शनात्

Analysis

Word Lemma Parse
षड्विंशेन षड्विंश pos=a,g=m,c=3,n=s
प्रबुद्धेन प्रबुध् pos=va,g=m,c=3,n=s,f=part
बुध्यमानो बुध् pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
अबुद्धिमत् अबुद्धिमत् pos=a,g=m,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
नानात्वम् नानात्व pos=n,g=n,c=1,n=s
इति इति pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
साङ्ख्य सांख्य pos=n,comp=y
श्रुति श्रुति pos=n,comp=y
निदर्शनात् निदर्शन pos=n,g=n,c=5,n=s