Original

न चैष तत्त्ववांस्तात निस्तत्त्वस्त्वेष बुद्धिमान् ।एष मुञ्चति तत्त्वं हि क्षिप्रं बुद्धस्य लक्षणम् ॥ १५ ॥

Segmented

न च एष तत्त्ववत् तात निस्तत्त्वः तु एष बुद्धिमान् एष मुञ्चति तत्त्वम् हि क्षिप्रम् बुद्धस्य लक्षणम्

Analysis

Word Lemma Parse
pos=i
pos=i
एष एतद् pos=n,g=m,c=1,n=s
तत्त्ववत् तत्त्ववत् pos=a,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
निस्तत्त्वः निस्तत्त्व pos=a,g=m,c=1,n=s
तु तु pos=i
एष एतद् pos=n,g=m,c=1,n=s
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
मुञ्चति मुच् pos=v,p=3,n=s,l=lat
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
हि हि pos=i
क्षिप्रम् क्षिप्रम् pos=i
बुद्धस्य बुध् pos=va,g=m,c=6,n=s,f=part
लक्षणम् लक्षण pos=n,g=n,c=1,n=s