Original

एतत्तत्तत्त्वमित्याहुर्निस्तत्त्वमजरामरम् ।तत्त्वसंश्रयणादेतत्तत्त्ववन्न च मानद ।पञ्चविंशतितत्त्वानि प्रवदन्ति मनीषिणः ॥ १४ ॥

Segmented

एतत् तत् तत्त्वम् इति आहुः निस्तत्त्वम् अजर-अमरम् तत्त्व-संश्रयणात् एतत् तत्त्ववत् न च मानद पञ्चविंशति-तत्त्वानि प्रवदन्ति मनीषिणः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
तत्त्वम् तत्त्व pos=n,g=n,c=1,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
निस्तत्त्वम् निस्तत्त्व pos=a,g=n,c=1,n=s
अजर अजर pos=a,comp=y
अमरम् अमर pos=a,g=n,c=1,n=s
तत्त्व तत्त्व pos=n,comp=y
संश्रयणात् संश्रयण pos=n,g=n,c=5,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
तत्त्ववत् तत्त्ववत् pos=a,g=n,c=1,n=s
pos=i
pos=i
मानद मानद pos=a,g=m,c=8,n=s
पञ्चविंशति पञ्चविंशति pos=n,comp=y
तत्त्वानि तत्त्व pos=n,g=n,c=2,n=p
प्रवदन्ति प्रवद् pos=v,p=3,n=p,l=lat
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p