Original

ततः केवलधर्मासौ भवत्यव्यक्तदर्शनात् ।केवलेन समागम्य विमुक्तोऽऽत्मानमाप्नुयात् ॥ १३ ॥

Segmented

ततः केवल-धर्मा असौ भवति अव्यक्त-दर्शनात् केवलेन समागम्य विमुक्तो ऽत्मानम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
केवल केवल pos=a,comp=y
धर्मा धर्मन् pos=n,g=m,c=1,n=s
असौ अदस् pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
अव्यक्त अव्यक्त pos=n,comp=y
दर्शनात् दर्शन pos=n,g=n,c=5,n=s
केवलेन केवल pos=a,g=n,c=3,n=s
समागम्य समागम् pos=vi
विमुक्तो विमुच् pos=va,g=m,c=1,n=s,f=part
ऽत्मानम् आप् pos=v,p=3,n=s,l=vidhilin