Original

ततस्त्यजति सोऽव्यक्तं सर्गप्रलयधर्मिणम् ।निर्गुणः प्रकृतिं वेद गुणयुक्तामचेतनाम् ॥ १२ ॥

Segmented

ततस् त्यजति सो ऽव्यक्तम् सर्ग-प्रलय-धर्मिणम् निर्गुणः प्रकृतिम् वेद गुण-युक्ताम् अचेतनाम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
त्यजति त्यज् pos=v,p=3,n=s,l=lat
सो तद् pos=n,g=m,c=1,n=s
ऽव्यक्तम् अव्यक्त pos=a,g=m,c=2,n=s
सर्ग सर्ग pos=n,comp=y
प्रलय प्रलय pos=n,comp=y
धर्मिणम् धर्मिन् pos=a,g=m,c=2,n=s
निर्गुणः निर्गुण pos=a,g=m,c=1,n=s
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
गुण गुण pos=n,comp=y
युक्ताम् युज् pos=va,g=f,c=2,n=s,f=part
अचेतनाम् अचेतन pos=a,g=f,c=2,n=s