Original

बुध्यते च परां बुद्धिं विशुद्धाममलां यदा ।षड्विंशो राजशार्दूल तदा बुद्धत्वमाव्रजेत् ॥ ११ ॥

Segmented

बुध्यते च पराम् बुद्धिम् विशुद्धाम् अमलाम् यदा षड्विंशो राज-शार्दूल तदा बुद्ध-त्वम् आव्रजेत्

Analysis

Word Lemma Parse
बुध्यते बुध् pos=v,p=3,n=s,l=lat
pos=i
पराम् पर pos=n,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
विशुद्धाम् विशुध् pos=va,g=f,c=2,n=s,f=part
अमलाम् अमल pos=a,g=f,c=2,n=s
यदा यदा pos=i
षड्विंशो षड्विंश pos=a,g=m,c=1,n=s
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
तदा तदा pos=i
बुद्ध बुध् pos=va,comp=y,f=part
त्वम् त्व pos=n,g=n,c=2,n=s
आव्रजेत् आव्रज् pos=v,p=3,n=s,l=vidhilin