Original

बुध्यमानो यदात्मानमन्योऽहमिति मन्यते ।तदा प्रकृतिमानेष भवत्यव्यक्तलोचनः ॥ १० ॥

Segmented

बुध्यमानो यदा आत्मानम् अन्यो ऽहम् इति मन्यते तदा प्रकृतिमान् एष भवति अव्यक्त-लोचनः

Analysis

Word Lemma Parse
बुध्यमानो बुध् pos=va,g=m,c=1,n=s,f=part
यदा यदा pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अन्यो अन्य pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
इति इति pos=i
मन्यते मन् pos=v,p=3,n=s,l=lat
तदा तदा pos=i
प्रकृतिमान् प्रकृतिमत् pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
अव्यक्त अव्यक्त pos=n,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s