Original

वसिष्ठ उवाच ।अप्रबुद्धमथाव्यक्तमिमं गुणविधिं शृणु ।गुणान्धारयते ह्येषा सृजत्याक्षिपते तथा ॥ १ ॥

Segmented

वसिष्ठ उवाच अप्रबुद्धम् अथ अव्यक्तम् इमम् गुण-विधिम् शृणु गुणान् धारयते हि एषा सृजति आक्षिपते तथा

Analysis

Word Lemma Parse
वसिष्ठ वसिष्ठ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अप्रबुद्धम् अप्रबुद्ध pos=a,g=m,c=2,n=s
अथ अथ pos=i
अव्यक्तम् अव्यक्त pos=a,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
गुण गुण pos=n,comp=y
विधिम् विधि pos=n,g=m,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
गुणान् गुण pos=n,g=m,c=2,n=p
धारयते धारय् pos=v,p=3,n=s,l=lat
हि हि pos=i
एषा एतद् pos=n,g=f,c=1,n=s
सृजति सृज् pos=v,p=3,n=s,l=lat
आक्षिपते आक्षिप् pos=v,p=3,n=s,l=lat
तथा तथा pos=i