Original

ज्ञानमव्यक्तमित्युक्तं ज्ञेयं वै पञ्चविंशकम् ।तथैव ज्ञानमव्यक्तं विज्ञाता पञ्चविंशकः ॥ ९ ॥

Segmented

ज्ञानम् अव्यक्तम् इति उक्तम् ज्ञेयम् वै पञ्चविंशकम् तथा एव ज्ञानम् अव्यक्तम् विज्ञाता पञ्चविंशकः

Analysis

Word Lemma Parse
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
अव्यक्तम् अव्यक्त pos=n,g=n,c=1,n=s
इति इति pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
ज्ञेयम् ज्ञा pos=va,g=n,c=1,n=s,f=krtya
वै वै pos=i
पञ्चविंशकम् पञ्चविंशक pos=a,g=n,c=1,n=s
तथा तथा pos=i
एव एव pos=i
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
अव्यक्तम् अव्यक्त pos=n,g=n,c=1,n=s
विज्ञाता विज्ञातृ pos=a,g=m,c=1,n=s
पञ्चविंशकः पञ्चविंशक pos=a,g=m,c=1,n=s