Original

अव्यक्तस्य परं प्राहुर्विद्यां वै पञ्चविंशकम् ।सर्वस्य सर्वमित्युक्तं ज्ञेयं ज्ञानस्य पार्थिव ॥ ८ ॥

Segmented

अव्यक्तस्य परम् प्राहुः विद्याम् वै पञ्चविंशकम् सर्वस्य सर्वम् इति उक्तम् ज्ञेयम् ज्ञानस्य पार्थिव

Analysis

Word Lemma Parse
अव्यक्तस्य अव्यक्त pos=n,g=n,c=6,n=s
परम् पर pos=n,g=m,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
विद्याम् विद्या pos=n,g=f,c=2,n=s
वै वै pos=i
पञ्चविंशकम् पञ्चविंशक pos=a,g=m,c=2,n=s
सर्वस्य सर्व pos=n,g=n,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
इति इति pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
ज्ञेयम् ज्ञा pos=va,g=n,c=1,n=s,f=krtya
ज्ञानस्य ज्ञान pos=n,g=n,c=6,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s