Original

विशेषाणां मनस्तेषां विद्यामाहुर्मनीषिणः ।मनसः पञ्चभूतानि विद्या इत्यभिचक्षते ॥ ५ ॥

Segmented

विशेषाणाम् मनः तेषाम् विद्याम् आहुः मनीषिणः मनसः पञ्च-भूतानि विद्या इति अभिचक्षते

Analysis

Word Lemma Parse
विशेषाणाम् विशेष pos=n,g=m,c=6,n=p
मनः मनस् pos=n,g=n,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
विद्याम् विद्या pos=n,g=f,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
मनसः मनस् pos=n,g=n,c=6,n=s
पञ्च पञ्चन् pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
विद्या विद्या pos=n,g=f,c=1,n=p
इति इति pos=i
अभिचक्षते अभिचक्ष् pos=v,p=3,n=p,l=lat