Original

बुद्धमप्रतिबुद्धं च बुध्यमानं च तत्त्वतः ।बुध्यमानं च बुद्धं च प्राहुर्योगनिदर्शनम् ॥ ४६ ॥

Segmented

बुद्धम् अप्रतिबुद्धम् च बुध्यमानम् च तत्त्वतः बुध्यमानम् च बुद्धम् च प्राहुः योग-निदर्शनम्

Analysis

Word Lemma Parse
बुद्धम् बुध् pos=va,g=n,c=1,n=s,f=part
अप्रतिबुद्धम् अप्रतिबुद्ध pos=a,g=n,c=1,n=s
pos=i
बुध्यमानम् बुध् pos=va,g=n,c=1,n=s,f=part
pos=i
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
बुध्यमानम् बुध् pos=va,g=n,c=2,n=s,f=part
pos=i
बुद्धम् बुध् pos=va,g=n,c=2,n=s,f=part
pos=i
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
योग योग pos=n,comp=y
निदर्शनम् निदर्शन pos=n,g=n,c=2,n=s