Original

पञ्चविंशात्परं तत्त्वं न पश्यति नराधिप ।सांख्यानां तु परं तत्र यथावदनुवर्णितम् ॥ ४५ ॥

Segmented

पञ्चविंशात् परम् तत्त्वम् न पश्यति नराधिप सांख्यानाम् तु परम् तत्र यथावद् अनुवर्णितम्

Analysis

Word Lemma Parse
पञ्चविंशात् पञ्चविंश pos=a,g=n,c=5,n=s
परम् पर pos=n,g=n,c=2,n=s
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
pos=i
पश्यति दृश् pos=v,p=3,n=s,l=lat
नराधिप नराधिप pos=n,g=m,c=8,n=s
सांख्यानाम् सांख्य pos=n,g=m,c=6,n=p
तु तु pos=i
परम् पर pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
यथावद् यथावत् pos=i
अनुवर्णितम् अनुवर्णय् pos=va,g=n,c=1,n=s,f=part