Original

बृहच्चैव हि तच्छास्त्रमित्याहुः कुशला जनाः ।अस्मिंश्च शास्त्रे योगानां पुनर्दधि पुनः शरः ॥ ४४ ॥

Segmented

बृहत् च एव हि तत् शास्त्रम् इति आहुः कुशला जनाः अस्मिन् च शास्त्रे योगानाम् पुनः दधि पुनः शरः

Analysis

Word Lemma Parse
बृहत् बृहत् pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s
शास्त्रम् शास्त्र pos=n,g=n,c=1,n=s
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
कुशला कुशल pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
अस्मिन् इदम् pos=n,g=n,c=7,n=s
pos=i
शास्त्रे शास्त्र pos=n,g=n,c=7,n=s
योगानाम् योग pos=n,g=m,c=6,n=p
पुनः पुनर् pos=i
दधि दधि pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
शरः शर pos=n,g=m,c=1,n=s