Original

सांख्ययोगौ मया प्रोक्तौ शास्त्रद्वयनिदर्शनात् ।यदेव शास्त्रं सांख्योक्तं योगदर्शनमेव तत् ॥ ४२ ॥

Segmented

साङ्ख्य-योगौ मया प्रोक्तौ शास्त्र-द्वय-निदर्शनात् यद् एव शास्त्रम् सांख्य-उक्तम् योग-दर्शनम् एव तत्

Analysis

Word Lemma Parse
साङ्ख्य सांख्य pos=n,comp=y
योगौ योग pos=n,g=m,c=1,n=d
मया मद् pos=n,g=,c=3,n=s
प्रोक्तौ प्रवच् pos=va,g=m,c=1,n=d,f=part
शास्त्र शास्त्र pos=n,comp=y
द्वय द्वय pos=n,comp=y
निदर्शनात् निदर्शन pos=n,g=n,c=5,n=s
यद् यद् pos=n,g=n,c=1,n=s
एव एव pos=i
शास्त्रम् शास्त्र pos=n,g=n,c=1,n=s
सांख्य सांख्य pos=n,comp=y
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
योग योग pos=n,comp=y
दर्शनम् दर्शन pos=n,g=n,c=1,n=s
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s