Original

निःसंदिग्धं च सूक्ष्मं च विबुद्धं विमलं तथा ।प्रवक्ष्यामि तु ते भूयस्तन्निबोध यथाश्रुतम् ॥ ४१ ॥

Segmented

निःसंदिग्धम् च सूक्ष्मम् च विबुद्धम् विमलम् तथा प्रवक्ष्यामि तु ते भूयस् तत् निबोध यथाश्रुतम्

Analysis

Word Lemma Parse
निःसंदिग्धम् निःसंदिग्ध pos=a,g=n,c=2,n=s
pos=i
सूक्ष्मम् सूक्ष्म pos=a,g=n,c=2,n=s
pos=i
विबुद्धम् विबुध् pos=va,g=n,c=2,n=s,f=part
विमलम् विमल pos=n,g=n,c=2,n=s
तथा तथा pos=i
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
तु तु pos=i
ते त्वद् pos=n,g=,c=4,n=s
भूयस् भूयस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
यथाश्रुतम् यथाश्रुत pos=a,g=n,c=2,n=s