Original

अक्षरक्षरयोरेतदुक्तं तव निदर्शनम् ।मयेह ज्ञानसंपन्नं यथाश्रुतिनिदर्शनात् ॥ ४० ॥

Segmented

अक्षर-क्षरयोः एतद् उक्तम् तव निदर्शनम् मया इह ज्ञान-सम्पन्नम् यथाश्रुति निदर्शनात्

Analysis

Word Lemma Parse
अक्षर अक्षर pos=a,comp=y
क्षरयोः क्षर pos=a,g=n,c=6,n=d
एतद् एतद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
निदर्शनम् निदर्शन pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
इह इह pos=i
ज्ञान ज्ञान pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=n,c=1,n=s,f=part
यथाश्रुति यथाश्रुति pos=i
निदर्शनात् निदर्शन pos=n,g=n,c=5,n=s